Sunday, October 14, 2012

Sivashtakam

                                                         Sivashtakam
Sivashtakam by Acharya VidyaSagar Mudumbai


prabhuṃ prāṇanāthaṃ vibhuṃ viśvanāthaṃ jagannātha nāthaṃ sadānanda bhājām |
bhavadbhavya bhūteśvaraṃ bhūtanāthaṃ, śivaṃ śaṅkaraṃ śambhu mīśānamīḍe || 1 ||

gaḷe ruṇḍamālaṃ tanau sarpajālaṃ mahākāla kālaṃ gaṇeśādi pālam |

jaṭājūṭa gaṅgottaraṅgai rviśālaṃ, śivaṃ śaṅkaraṃ śambhu mīśānamīḍe || 2||

mudāmākaraṃ maṇḍanaṃ maṇḍayantaṃ mahā maṇḍalaṃ bhasma bhūṣādharaṃ tam |

anādiṃ hyapāraṃ mahā mohamāraṃ, śivaṃ śaṅkaraṃ śambhu mīśānamīḍe || 3 ||

vaṭādho nivāsaṃ mahāṭṭāṭṭahāsaṃ mahāpāpa nāśaṃ sadā suprakāśam |

girīśaṃ gaṇeśaṃ sureśaṃ maheśaṃ, śivaṃ śaṅkaraṃ śambhu mīśānamīḍe || 4 ||

girīndrātmajā saṅgṛhītārdhadehaṃ girau saṃsthitaṃ sarvadāpanna geham |

parabrahma brahmādibhir-vandyamānaṃ, śivaṃ śaṅkaraṃ śambhu mīśānamīḍe || 5 ||

kapālaṃ triśūlaṃ karābhyāṃ dadhānaṃ padāmbhoja namrāya kāmaṃ dadānam |

balīvardhamānaṃ surāṇāṃ pradhānaṃ, śivaṃ śaṅkaraṃ śambhu mīśānamīḍe || 6 ||

śaraccandra gātraṃ gaṇānandapātraṃ trinetraṃ pavitraṃ dhaneśasya mitram |

aparṇā kaḷatraṃ sadā saccaritraṃ, śivaṃ śaṅkaraṃ śambhu mīśānamīḍe || 7 ||

haraṃ sarpahāraṃ citā bhūvihāraṃ bhavaṃ vedasāraṃ sadā nirvikāraṃ|

śmaśāne vasantaṃ manojaṃ dahantaṃ, śivaṃ śaṅkaraṃ śambhu mīśānamīḍe || 8 ||

svayaṃ yaḥ prabhāte naraśśūla pāṇe paṭhet stotraratnaṃ tvihaprāpyaratnam |

suputraṃ sudhānyaṃ sumitraṃ kaḷatraṃ vicitraissamārādhya mokṣaṃ prayāti ||
తెలుగులో చదువుటకు http://jairamahanuman.blogspot.in/ సందర్శించండి

lingashtakam


  లింగాష్టకమ్ by Acharya Vidya Sagar Mudumbai
brahmamurāri surārcita liṅgaṃ
nirmalabhāsita śobhita liṅgam |
janmaja duḥkha vināśaka liṅgaṃ
tat-praṇamāmi sadāśiva liṅgam || 1 ||

devamuni pravarārcita liṅgaṃ
kāmadahana karuṇākara liṅgam |
rāvaṇa darpa vināśana liṅgaṃ
tat-praṇamāmi sadāśiva liṅgam || 2 ||

sarva sugandha sulepita liṅgaṃ
buddhi vivardhana kāraṇa liṅgam |
siddha surāsura vandita liṅgaṃ
tat-praṇamāmi sadāśiva liṅgam || 3 ||

kanaka mahāmaṇi bhūṣita liṅgaṃ
phaṇipati veṣṭita śobhita liṅgam |
dakṣa suyaṅña nināśana liṅgaṃ
tat-praṇamāmi sadāśiva liṅgam || 4 ||

kuṅkuma candana lepita liṅgaṃ
paṅkaja hāra suśobhita liṅgam |
sañcita pāpa vināśana liṅgaṃ
tat-praṇamāmi sadāśiva liṅgam || 5 ||

devagaṇārcita sevita liṅgaṃ
bhāvai-rbhaktibhireva ca liṅgam |
dinakara koṭi prabhākara liṅgaṃ
tat-praṇamāmi sadāśiva liṅgam || 6 ||

aṣṭadaḷopariveṣṭita liṅgaṃ
sarvasamudbhava kāraṇa liṅgam |
aṣṭadaridra vināśana liṅgaṃ
tat-praṇamāmi sadāśiva liṅgam || 7 ||

suraguru suravara pūjita liṅgaṃ
suravana puṣpa sadārcita liṅgam |
parātparaṃ paramātmaka liṅgaṃ
tat-praṇamāmi sadāśiva liṅgam || 8 ||

liṅgāṣṭakamidaṃ puṇyaṃ yaḥ paṭheśśiva sannidhau |
śivalokamavāpnoti śivena saha modate ||


In devanagari lipi
ब्रह्ममुरारि सुरार्चित लिङ्गं
निर्मलभासित शोभित लिङ्गम् ।
जन्मज दुःख विनाशक लिङ्गं
तत्-प्रणमामि सदाशिव लिङ्गम् ॥ 1 ॥
देवमुनि प्रवरार्चित लिङ्गं
कामदहन करुणाकर लिङ्गम् ।
रावण दर्प विनाशन लिङ्गं
तत्-प्रणमामि सदाशिव लिङ्गम् ॥ 2 ॥

सर्व सुगन्ध सुलेपित लिङ्गं
बुद्धि विवर्धन कारण लिङ्गम् ।
सिद्ध सुरासुर वन्दित लिङ्गं
तत्-प्रणमामि सदाशिव लिङ्गम् ॥ 3 ॥

कनक महामणि भूषित लिङ्गं
फणिपति वेष्टित शोभित लिङ्गम् ।
दक्ष सुयज्ञ निनाशन लिङ्गं
तत्-प्रणमामि सदाशिव लिङ्गम् ॥ 4 ॥

कुङ्कुम चन्दन लेपित लिङ्गं
पङ्कज हार सुशोभित लिङ्गम् ।
सञ्चित पाप विनाशन लिङ्गं
तत्-प्रणमामि सदाशिव लिङ्गम् ॥ 5 ॥

देवगणार्चित सेवित लिङ्गं
भावै-र्भक्तिभिरेव च लिङ्गम् ।
दिनकर कोटि प्रभाकर लिङ्गं
तत्-प्रणमामि सदाशिव लिङ्गम् ॥ 6 ॥

अष्टदलोपरिवेष्टित लिङ्गं
सर्वसमुद्भव कारण लिङ्गम् ।
अष्टदरिद्र विनाशन लिङ्गं
तत्-प्रणमामि सदाशिव लिङ्गम् ॥ 7 ॥

सुरगुरु सुरवर पूजित लिङ्गं
सुरवन पुष्प सदार्चित लिङ्गम् ।
परात्परं परमात्मक लिङ्गं
तत्-प्रणमामि सदाशिव लिङ्गम् ॥ 8 ॥

लिङ्गाष्टकमिदं पुण्यं यः पठेश्शिव सन्निधौ ।
शिवलोकमवाप्नोति शिवेन सह मोदते ॥


తెలుగులో చదువుటకు http://jairamahanuman.blogspot.in/ సందర్శించండి




Dwadasa Jyothirlinga Sthothram

saurāṣṭradeśe viśade‌உtiramye jyotirmayaṃ candrakaḷāvataṃsam |
bhaktapradānāya kṛpāvatīrṇaṃ taṃ somanāthaṃ śaraṇaṃ prapadye||1 ||
śrīśailaśṛṅge vividhaprasaṅge śeṣādriśṛṅge‌உpi sadā vasantam |
tamarjunaṃ mallikapūrvamenaṃ namāmi saṃsārasamudrasetum || 2 ||
avantikāyāṃ vihitāvatāraṃ muktipradānāya ca sajjanānām |
akālamṛtyoḥ parirakṣaṇārthaṃ vande mahākālamahāsureśam || 3 ||
kāverikānarmadayoḥ pavitre samāgame sajjanatāraṇāya |
sadaiva māndhātṛpure vasantam oṅkāramīśaṃ śivamekamīḍe || 4 ||
pūrvottare prajvalikānidhāne sadā vasaṃ taṃ girijāsametam |
surāsurārādhitapādapadmaṃ śrīvaidyanāthaṃ tamahaṃ namāmi || 5 ||
yaṃ ḍākiniśākinikāsamāje niṣevyamāṇaṃ piśitāśanaiśca |
sadaiva bhīmādipadaprasiddhaṃ taṃ śaṅkaraṃ bhaktahitaṃ namāmi || 6 ||
śrītāmraparṇījalarāśiyoge nibadhya setuṃ viśikhairasaṅkhyaiḥ |
śrīrāmacandreṇa samarpitaṃ taṃ rāmeśvarākhyaṃ niyataṃ namāmi || 7 ||
yāmye sadaṅge nagare‌உtiramye vibhūṣitāṅgaṃ vividhaiśca bhogaiḥ |
sadbhaktimuktipradamīśamekaṃ śrīnāganāthaṃ śaraṇaṃ prapadye || 8 ||
sānandamānandavane vasantam ānandakandaṃ hatapāpabṛndam |
vārāṇasīnāthamanāthanāthaṃ śrīviśvanāthaṃ śaraṇaṃ prapadye || 9 ||
sahyādriśīrṣe vimale vasantaṃ godāvaritīrapavitradeśe |
yaddarśanāt pātakaṃ pāśu nāśaṃ prayāti taṃ tryambakamīśamīḍe || 10 ||
mahādripārśve ca taṭe ramantaṃ sampūjyamānaṃ satataṃ munīndraiḥ |
surāsurairyakṣa mahoragāḍhyaiḥ kedāramīśaṃ śivamekamīḍe || 11 ||
ilāpure ramyaviśālake‌உsmin samullasantaṃ ca jagadvareṇyam |
vande mahodāratarasvabhāvaṃ ghṛṣṇeśvarākhyaṃ śaraṇaṃ prapadye || 12 ||
jyotirmayadvādaśaliṅgakānāṃ śivātmanāṃ proktamidaṃ krameṇa |
stotraṃ paṭhitvā manujo‌உtibhaktyā phalaṃ tadālokya nijaṃ bhajecca ||

in hindi devanagari lipi

सौराष्ट्रदेशे विशदे‌உतिरम्ये ज्योतिर्मयं चंद्रकलावतंसम् ।
भक्तप्रदानाय कृपावतीर्णं तं सोमनाथं शरणं प्रपद्ये ॥ १ ॥
श्रीशैलशृंगे विविधप्रसंगे शेषाद्रिशृंगे‌உपि सदा वसंतम् ।
तमर्जुनं मल्लिकपूर्वमेनं नमामि संसारसमुद्रसेतुम् ॥ २ ॥
अवंतिकायां विहितावतारं मुक्तिप्रदानाय च सज्जनानाम् ।
अकालमृत्योः परिरक्षणार्थं वंदे महाकालमहासुरेशम् ॥ ३ ॥
कावेरिकानर्मदयोः पवित्रे समागमे सज्जनतारणाय ।
सदैव मांधातृपुरे वसंतम् ॐकारमीशं शिवमेकमीडे ॥ ४ ॥
पूर्वोत्तरे प्रज्वलिकानिधाने सदा वसं तं गिरिजासमेतम् ।
सुरासुराराधितपादपद्मं श्रीवैद्यनाथं तमहं नमामि ॥ ५ ॥
यं डाकिनिशाकिनिकासमाजे निषेव्यमाणं पिशिताशनैश्च ।
सदैव भीमादिपदप्रसिद्धं तं शंकरं भक्तहितं नमामि ॥ ६ ॥
श्रीताम्रपर्णीजलराशियोगे निबध्य सेतुं विशिखैरसंख्यैः ।
श्रीरामचंद्रेण समर्पितं तं रामेश्वराख्यं नियतं नमामि ॥ ७ ॥
याम्ये सदंगे नगरे‌உतिरम्ये विभूषितांगं विविधैश्च भोगैः ।
सद्भक्तिमुक्तिप्रदमीशमेकं श्रीनागनाथं शरणं प्रपद्ये ॥ ८ ॥
सानंदमानंदवने वसंतम् आनंदकंदं हतपापबृंदम् ।
वाराणसीनाथमनाथनाथं श्रीविश्वनाथं शरणं प्रपद्ये ॥ ९ ॥
सह्याद्रिशीर्षे विमले वसंतं गोदावरितीरपवित्रदेशे ।
यद्दर्शनात् पातकं पाशु नाशं प्रयाति तं त्र्यंबकमीशमीडे ॥ १० ॥
महाद्रिपार्श्वे च तटे रमंतं संपूज्यमानं सततं मुनींद्रैः ।
सुरासुरैर्यक्ष महोरगाढ्यैः केदारमीशं शिवमेकमीडे ॥ ११ ॥
इलापुरे रम्यविशालके‌உस्मिन् समुल्लसंतं च जगद्वरेण्यम् ।
वंदे महोदारतरस्वभावं घृष्णेश्वराख्यं शरणं प्रपद्ये ॥ १२ ॥
ज्योतिर्मयद्वादशलिंगकानां शिवात्मनां प्रोक्तमिदं क्रमेण ।
स्तोत्रं पठित्वा मनुजो‌உतिभक्त्या फलं तदालोक्य निजं भजेच्च ॥

తెలుగులో చదువుటకు http://jairamahanuman.blogspot.in/ సందర్శించండి



Saturday, October 13, 2012

संकटनाशनगणेश स्तोत्रम् SANKATANASAKA GANESH STOTRAM 0

संकटनाशनगणेश स्तोत्रम्


sankat nashak ganesh stotra by acharya mvs


తెలుగులో చదువుటకు http://jairamahanuman.blogspot.in/ సందర్శించండి

प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम् ।
भक्तावासं स्मरेन्नित्यमायुः कामार्थसिद्धये ।।1।।
प्रथमं वक्रतुडं च एकदन्तं द्वितीयकम् ।
तृतीयं कृष्णपिंगाक्षं गजवक्त्रं चतुर्थकम् ।।2।।
लम्बोदरं पंचमं च षष्ठ विकटमेव च ।
सप्तमं विघ्नराजेन्द्रं धूम्रवर्णं तथाष्टमम् ।।3।।
नवमं भालचन्द्रं च दशमं तु विनायकम् ।
एकादशं गणपतिं द्वादशं तु गजाननम् ।।4।।
द्वादशैतानि नामानि त्रिसन्ध्यं यः पठेन्नरः ।
न च विध्नभयं तस्य सर्वसिद्धिकरं परम् ।।5।।
विद्यार्थी लभते विद्यां धनार्थी लभते धनम् ।
पुत्रार्थी लभते पुत्रान्मोक्षार्थी लभते गतिम् ।।6।।
जपेग्दणपतिस्तोत्रं  षड् भिर्मासैः फ़लं लभेत् ।
संवत्सरेण सिद्धिं च लभते नात्र संशयः ।।7।।
अष्टभ्यो ब्राह्मणेभ्यश्च लिखित्वा यः समर्पयेत् ।
तस्य विद्या भवेत् सर्वा गणेशस्य प्रसादतः ।।8।।


Pranamya Sirasaa Devam Gowriputram Vinayakam
Bhaktavasam Smarenityamaayu Kamardha Siddye
Pradam Vakratundam Ch Eka Dantam Dwiteeyamkam
Truteeyam Krushnapigashakam Gajavakram Chadurdamkam
Labodharam Panchamam Ch Shastam Vikatamevacha
Sapatamam Phalachandram Cha Dasamantu Vinayakam
Ekadantam Ganapatim Dwadasatu Gajananam
Dwadasaitani Namani Trisandyam Ya Paternara
Nacha Vignabhayam Tasya Saravasiddikaram Prabho
Vidhyardhi Labhite Vidyam Dhanardhilabhithe Dhanam
Putradhi Labhite Putran Mookshardhilabhte Gatim
Japeth Ganapathistrotram Shadchirramsai Phalamlabhite
Savastarena Siddichna Labhite Naatra Samsayam
Astabhyo Brahamanbyascha Likitwayam Samarayet
Tasyavidya Bhavestarva Ganesasya Prasadatam

lalitha trishathi


Lalitha Trishati


Asya Sri Lalita Trishathi Stotra Maha Mantrasya Bhagavan Hayagreeva Rishi Anustup Chandah Srilalita Maha Tripura Sundhari Devata Aiym Bijam Souh Saktihi
Klim Kilakam Sri Lalita Maha Tripurasundari Prasadasiddhidvara Jape Viniyogaha
Dhyanam
Athi madhura chapa hastha aparimitha moda bana sowbhagyam
Aruna athisaya karuna abhinava kula sundharim vande
Sri Hayagriva Uvacha
Kakara Rupa Kalyani Kalyana Guna Shalini
Kalyana Shaila Nilaya Kamaniya Kalavathi
Kamalakshi Kalmashagni Karunamritha Sagara
Kadambha Kanana Vasa Kadamba Kusuma Priya
Kandharpa Vidhya Kandharpa Janakapanga Veekshana
Karpoora veedi Sorabhya Kallolitha Kakupthada
Kali Dosha Hara Kanja Lochana Kamra Vigraha
Karmadhi Sakshini Karayathree Karma Phala Pradha
Eakara Roopa Eaka Ksharya Eka Aneka Akshra Krithi
Ethath-Thathithya Nirdesya Ekananda Chidakrithi
Evamithyaagama Bodhya Eka Bhakthi Madarchida
Ekagra Chitha Nirdyatha Eshana Rahi Dathrudha
Ela Sugandhi Chikura Ena Kooda Vinasini
Eka Bhoga Eka Rasa Ekaiswarya Pradayini
Ekatha Pathra Samrajya Pradha Ekanda Poojitha
Edhamana Prabha Ejadeneka Jagadeeswari
Eka Veeradhi Samsevya Eka Prabhava Salinya
Eekara Rupa Esithri Epsithartha Pradayini
Eedrigithya Vi Nirdesya Eeswaratwa Vidhayini
Eesanadhi Brahma Mayi Eesithwadh Ashta Siddhidha
Eekshithri Eekshana Srushtanda Kotya Eeswara Vallabha
Eeditha Eeswarardhanga Sareera Eesaadhi Devatha
Eeswara Prerana Kari Eesa Thandava Sakshini
Eeswaroth Sanga Nilaya Eedhi Badhaa Vinasini
Eeha Virahitha Eesha Shakthi Eeshath Smithanana
Lakara Rupa Lalitha Lakshmi Vani Nishevitha
Laakhini Lalana Rupa Lasadh Dharadima Patala
Lalanthika Lasadh Bala Lalada Nayanarchidha
Lakshanojwala Divyangi Laksha Kodyanda Nayika
Lakshyartha Lakshanagamya Labdhakama Lathathanu
Lalamara Jadhalika Lambi Muktha Lathanchitha
Lambodhara Prasa Labhya Lajjadya Laya Varjidha
Hreemgara Rupa Hreemgara Nilaya Hreem Pada Priya
Hreem Kara Beejha Hreem Kara Manthra Hreem Kara Lakshana
Hreemkara Japa Supreetha Hreemathi Hreemvibhushana
Hreem Shila Hreem Padaradhya Hreem Garbha Hreem Padhabidha
Hreemkara Vachya Hreemkara Poojya Hreem Kara Peediga
Hreemkara Vedhya Hreemkara Chinthya Hreem Hreem Sareerini
Hakara Rupa Hala Drith Poojitha Harinekshana
Harapriya Hararadhya Haribrahmendra Vandhitha
Haya Roodaa Sevithangri Hayamedha Samarchidha
Haryaksha Vahana Hamsa Vahana Hatha Dhanava
Hathyadi Papa Samani Harid Aswadhi Sewitha
Hasthi Kumbhothunga Kucha Hasthi Krithi Priyangana
Haridhra Kumkuma Digdha Haryaswadhya Amara Archidha
Harikesa Sakhi Hadhi Vidhya Halaa Madhalasa
Sakara Roopa Sar Vagna Sarvesi Sarva Mangala
Sarva Karthri Sarva Bharthri Sarva Hanthri Sanathana
Sarva Navadhya Sarvanga Sundari Sarva Sakshini
Sarvathmika Sarva Sowkhya Dhatri Sarva Vimohini
Sarvadhara Sarva Gatha Sarva Avaguna Varjitha
Sarvaruna Sarva Maatha Sarva Bhooshana Bhooshitha
Kakara Artha Kala Hanthri Kameshi Kamithartha Da
Kama Sanjivini Kalya Kadina Sthana Mandala
Kara Bhoru Kala Nadha Mukhya Kacha Jitambudha
Kadakshyandhi Karuna Kapali Prana Nayiga
Karunya Vigraha Kantha Kanthi Dhootha Japavali
Kalalapa Kambhu Kanti Kara Nirjitha Pallava
Kalpa Valli Sama Bhuja Kasthuri Thilakanchitha
Hakarartha Hamsa Gathi Haataka Abharnojjwala
Haara Haari Kucha Bhoga Hakini Halya Varjitha
Harithpathi Samaradhya Hatahthkara Hathasura
Harsha Pradha Havirbhokthri Hardha Santhama Sapaha
Halleesa Lasya Santhushta Hamsa Manthrartha Rupini
Hanopadhana Nirmuktha Harshini Hari Sodhari
Haha Hoohoo Mukha Sthutya Hani Vriddhi Vivarjitha
Hayyangavina Hridhaya Harikoparunam Shuka
Lakarakhya Latha Poojya Laya Sthith Udbaveswari
Lasya Darshana Santhushta Labha Labha Vivarjitha
Langye Tharagna Lavanya Shalini Laghu Siddhita
Laksha Rasa Savarnabha Lakshmanagraja Poojitha
Labhyethara Labdha Bhakthi Sulabha Langalayudha
Lagna Chamara Hastha Sri Saradha Parivijitha
Lajjapada Samaradhya Lampata Lakuleshwari
Labdha Maana Labdha Rasa Labdha Sampath Samunnadhi
Hringarini Hrinkaradhi Hrim Madhya Hrim Shikhamani
Hrim Kara Kundagni Shikha Hrim Kara Sasi Chandrika
Hrimkara Bhaskara Ruchi Hrimkarambodha Chanchala
Hrimkara Kandham Kurika Hrimkaraiga Parayana
Hrim Kara Deergiga Hamsi Hrimkarodhyana Kekini
Hrimkararanya Harini Hrimkaravaala Vallari
Hrim Kara Panchara Sukhi Hrimkarangana Deepika
Hrimkara Kandhara Simhi Hrimkarambhoja Bringika
Hrimkara Sumano Maadhvi Hrimkara Tharu Manjari
Sakarakhya Samarasa Sakalagama Samsthitha
Sarva Vedantha Thatparya Bhoomi Sad Asada Asraya
Sakhala Satchidananda Saadhya Sadgathi Dhayini
Sanakathi Muni Dhyeya Sada Shiva Kudumbini
Sakaladhishtana Roopa Sathya Roopa Samaa Krithi
Sarva Prapancha Nirmathri Samanadhika Varjitha
Sarvothunga Sanga Hina Saguna Sakaleshtada
Kakarini Kavya Lola Kameshwara Manohara
Kameswara Prana Nadi Kamesoth Sanga Vasini
Kameshawara Alingathangi Kameshwara Sukha Pradha
Kameshwara Pranayini Kameshwara Vilasini
Kameshwara Thapa Siddhi Kameshwara Mana Priya
Kameshwara Prana Nadha Kameshwara Vimohini
Kameshwara Brahma Vidhya Kameshwara Graheswari
Kameshwara Ahladhakaree Kameshwara Maheswari
Kameshwari Kama Koti Nilaya Kamakshitharthada
Lakarini Labdha Roopa Labhdha Di Labhdha Vanchitha
Labhdha Papa Mano Dhoora Labhdha Ahankara Dhurghama
Labhdha Shakthi Labhdha Deha Labdha Iswarya Samunnathi
Labhdha Vriddhi Labhdha Leela Labhdha Yowana Shalini
Labhdahika Sarvanga Soundarya Labhdha Vibrama
Labhdha Raga Labhdha Pathi Labhdha Nanagama Sthithi
Labhdha Bhoga Labhdha Sukha Labhdha Harshabhi Pooritha
Hrimkara Murthi Hrim Kara Soudha Shringa Kaphodhiga
Hrim Kara Dughabdhi Sudha Hrimkara Kamalendhira
Hrimkara Mani Deeparchi Hrimkara Tharu Sharika
Hrimkara Petaka Mani Hrimkaradarsha Bimbhidha
Hrinkara Kosasilatha Hrimkara Sthana Narthaki
Hrimkara Shukthika Mukthamani Hrimkara Bodhitha
Hrimkaramaya Sowarna Stambha Vidhruma Puthrika
Hrimkara Vedhoupanishad Hrimkara Dwara Dakshina
Hrimkara Nandhanarama Nava Kalpaga Vallari
Hrimkara Himavath Ganga Hrimkararnava Kousthubha
Hrimkara Manthra Sarwaswa Hrimkarapara Sowkhyadha


తెలుగులో చదువుటకు http://jairamahanuman.blogspot.in/ సందర్శించండి

Sunday, October 7, 2012

lakshmi nrusimha karaavalamba stotram


                                        

Srimat payonidhi nikethana chakrapane,
Bhogeendra Bhoga mani rajitha punya moorthe,
Yogeesa saswatha saranya Bhabdhi potha,
Lakshmi Nrsimha Mama Dehi Karavalambam
Brahmendra, Rudra Arka kireeta koti,
Sangattithangri kamala mala kanthi kantha,
Lakshmi lasath kucha saroruha raja hamsa,
Lakshmi Nrsimha Mama Dehi Karavalambam
Samsara gora gahane charathe murare,
Marogra bheekara Mruga pravardhithasya,
Aarthasya mathsara nidha chain peedithasya,
Lakshmi Nrsimha Mama Dehi Karavalambam
Samsara koopam adhi ghora Magadha moolam,
Samprapya dukha satha sarpa samakulasya,
Dheenasya Deva krupana padamagadasya,
Lakshmi Nrsimha Mama Dehi Karavalambam
Samsara Sagara vishala karala kala,
Nakra graham grasana nigraha vigrahasya,
Vyagrasya raga rasanormini peedithasya,
Lakshmi Nrsimha Mama Dehi Karavalambam
Samasra Vrukshamagha bheeja manantha karma,
Sakha satham karana pathramananga pushpam,
Aroohasya dukha phalitham pathatho dayalo,
Lakshmi Nrsimha Mama Dehi Karavalambam
Samsara sarpa Ghana vakthra bhyogra theevra,
Damshtra karala visha daghdha vinashta murthe,
Naagari vahana sudhabhdhi nivasa soure,
Lakshmi Nrsimha Mama Dehi Karavalambam
Samsara dava dahanathura Bheekaroru,
Jwala valee birathi dhighdha nooruhasya,
Thwat pada padma sarasi saranagathasya,
Lakshmi Nrsimha Mama Dehi Karavalambam
Samsara Jala pathithasya Jagan nivasa,
Sarvendriyartha badisartha jashopamasya,
Proth Ganditha prachoora thaluka masthakasya,
Lakshmi Nrsimha Mama Dehi Karavalambam
Samsara bheekara kareeendra karabhigatha,
Nishpishta marmma vapusha sakalarthi nasa,
Prana prayana bhava bhhethi samakulasya,
Lakshmi Nrsimha Mama Dehi Karavalambam
Andhasya me viveka maha danasya,
Chorai prabho bhalibhi rindriya nama deyai,
Mohanda koopa kuhare vinipathathasya,
Lakshmi Nrsimha Mama Dehi Karavalambam
Baddhvaa gale yamabhataa bahutarjayantah,
Karshhanti yatra bhavapaashashatairyutam maam.
Ekaakinam paravasham chakitam dayaalo
Lakshmi Nrsimha Mama Dehi Karavalambam
Lakshmi pathe Kamala nabha suresa vishno,
Vaikunta Krishna Madhu soodhana pushkarksha,
Brahmanya kesava janardhana vasudeva,
Devesa dehi krupanasya karavalambam
Ekena chakramaparena karena shamkha-
Manyena sindhutanyaaamavalambya tishhthan,
Vaame karena varadaabhayapadmachihnam,
Lakshmi Nrsimha Mama Dehi Karavalambam
Samsaara saagara nimajjana muhyamaanam
diinam vilokaya vibho karunaanidhe maam,
prahlaada kheda parihaara paraavataara
Lakshmi Nrsimha Mama Dehi Karavalambam
Prahlaada naarada paraashara pundariika-
vyaasaadi bhaagavata pungavah rinnivaasa ,
Bhaktaanurakta paripaalana paarijaata,
Lakshmi Nrsimha Mama Dehi Karavalambam
Lakshhminrisimha charana abja madhuvratena
Stotram kritam shubhakaram bhuvi shankarena,
Ye tatpathanti manujaa haribhakti yuktaa-
Ste yaanti tatpada saroja makhandaruupam

తెలుగులో చదువుటకు http://jairamahanuman.blogspot.in/ సందర్శించండి

Friday, October 5, 2012

Daridrya Dahana Sthuthi

                                                  Daridrya Dahana Sthuthi
Daridrya Dahana Sthuthi  by acharya mvs
Visweswaraya narakarnava tharanaya,
Karnamruthaya Sasi shekara dharanaya,
Karpoorakanthi dhavalaya jada dharaya,
Daridrya Dukha dahanaya Nama Shivaya. 1

Gouri priyaya rajaneesa kala dharaya,
Kalanthakaya Bhujagadhipa kankanaya,
Gangadharaya Gaja raja Vimardhanaya,
Daridrya Dukha dahanaya Nama Shivaya. 2

Baktha priyaya bhava roga bhayapahaya,
Ugraya durgabhava sagara tharanaya,
Jyothirmayaya guna Nama nruthyakaya,
Daridrya Dukha dahanaya Nama Shivaya. 3

Charmambaraya sava basma vilepanaya,
Phalekshanaya mani kundala mandithaya,
Manjeera pasa yugalaya jada dharaya,
Daridrya Dukha dahanaya Nama Shivaya. 4

Panchananaya Phani raja vibhooshanaya,
Hemamsukaya bhuvana thraya mandithaya,
Ananda Bhumi varadaya Thamomayaya,
Daridrya Dukha dahanaya Nama Shivaya. 5

Gouri vilasabhuvanaya maheswaraya,
Panchananaya saranagatha kalpakaya,
Sarvaya sarvajagatam adhipaya thasmai,
Daridrya Dukha dahanaya Nama Shivaya. 6

Bhanupriyaya bhava sagara tharanaya,
Kalanthakaya kamalasana poojithaya,
Nethra thrayaya shubha lakshana lakshithaya,
Daridrya Dukha dahanaya Nama Shivaya. 7

Ramapriyaya Raghu nada Vara Pradhaya,
Nagapriyaya narakarnava tharanaya,
Punyesu punya barithaya surarchithaya,
Daridrya Dukha dahanaya Nama Shivaya. 8

Phalasruthi.
Vasishtena Krutham stotram,
Sarva sampathkaram param,
Trisandhyam ya padenithyam,
Sa hi swargamavapnyuth.

Aditya Hridyam ॥ आदित्यहृदयम्॥

                                                    
Aditya Hridyam  by acharya mvsతెలుగులో చదువుటకు http://jairamahanuman.blogspot.in/2012/10/adityahrdayam.html సందర్శించండి

॥ आदित्यहृदयम्॥ .. ādityahṛdayam ..


ततो युद्धपरिश्रान्तं समरे चिन्तया स्थितम्। tato yuddhapariśrāntaṃ samare chintayā sthitam
रावणं चाग्रतो दृष्ट्वा युद्धाय समुपस्थितम्॥ १॥ rāvaṇaṃ cāgrato dṛṣṭvā yuddhāya samupasthitam .. 1 ..


दैवतैश्च समागम्य द्रष्टुमभ्यागतो रणम्। daivataiśca samāgamya draṣṭumabhyāgato raṇam
उपागम्याब्रवीद्राममगस्त्यो भगवान् ऋषिः॥ २॥ upāgamyābravīdrāmamagastyo bhagavān ṛṣiḥ .. 2 ..


राम राम महाबाहो शृणु गुह्यं सनातनम्। rāma rāma mahābāho śṛṇu guhyaṃ sanātanam
येन सर्वानरीन् वत्स समरे विजयिष्यसि॥ ३॥ yena sarvānarīn vatsa samare vijayiṣyasi .. 3 ..


आदित्यहृदयं पुण्यं सर्वशत्रुविनाशनम्। ādityahṛdayaṃ puṇyaṃ sarvaśatruvināśanam
जयावहं जपेन्नित्यम् अक्षय्यं परमं शिवम्॥ ४॥ jayāvahaṃ japennityam akṣayyaṃ paramaṃ śivam .. 4 ..


सर्वमङ्गलमाङ्गल्यं सर्वपापप्रणाशनम्। sarvamaṅgalamāṅgalyaṃ sarvapāpapraṇāśanam
चिन्ताशोकप्रशमनम् आयुर्वर्धनमुत्तमम्॥ ५॥ cintāśokapraśamanam āyurvardhanamuttamam .. 5 ..


रश्मिमंतं समुद्यन्तं देवासुरनमस्कृतम्। raśmimaṃtaṃ samudyantaṃ devāsuranamaskṛtam
पूजयस्व विवस्वन्तं भास्करं भुवनेश्वरम्॥ ६॥ pūjayasva vivasvantaṃ bhāskaraṃ bhuvaneśvaram .. 6 ..


सर्वदेवात्मको ह्येष तेजस्वी रश्मिभावनः। sarvadevātmako hyeṣa tejasvī raśmibhāvanaḥ
एष देवासुरगणाँल्लोकान् पाति गभस्तिभिः॥ ७॥ eṣa devāsuragaṇām̐llokān pāti gabhastibhiḥ .. 7 ..


एष ब्रह्मा च विष्णुश्च शिवः स्कन्दः प्रजापतिः। eṣa brahmā ca viṣṇuśca śivaḥ skandaḥ prajāpatiḥ
महेन्द्रो धनदः कालो यमः सोमो ह्यपां पतिः॥ ८॥ mahendro dhanadaḥ kālo yamaḥ somo hyapāṃ patiḥ .. 8 ..


पितरो वसवः साध्या ह्यश्विनौ मरुतो मनुः। pitaro vasavaḥ sādhyā hyaśvinau maruto manuḥ
वायुर्वह्निः प्रजाप्राण ऋतुकर्ता प्रभाकरः॥ ९॥ vāyurvahniḥ prajāprāṇa ṛtukartā prabhākaraḥ .. 9 ..


आदित्यः सविता सूर्यः खगः पूषा गभस्तिमान्। ādityaḥ savitā sūryaḥ khagaḥ pūṣā gabhastimān
सुवर्णसदृशो भानुर्हिरण्यरेता दिवाकरः॥ १०॥ suvarṇasadṛśo bhānurhiraṇyaretā divākaraḥ .. 10 ..


हरिदश्वः सहस्रार्चिः सप्तसप्तिर्मरीचिमान्। haridaśvaḥ sahasrārciḥ saptasaptirmarīcimān
तिमिरोन्मथनः शम्भुस्त्वष्टा मार्ताण्ड अंशुमान्॥ ११॥ timironmathanaḥ śambhustvaṣṭā mārtāṇḍa aṃśumān .. 11 ..


हिरण्यगर्भः शिशिरस्तपनो भास्करो रविः। hiraṇyagarbhaḥ śiśirastapano bhāskaro raviḥ
अग्निगर्भोऽदितेः पुत्रः शङ्खः शिशिरनाशनः॥ १२॥ agnigarbho'diteḥ putraḥ śaṅkhaḥ śiśiranāśanaḥ .. 12 ..


व्योमनाथस्तमोभेदी ऋग्यजुःसामपारगः। vyomanāthastamobhedī ṛgyajuḥsāmapāragaḥ
घनवृष्टिरपां मित्रो विन्ध्यवीथीप्लवङ्गमः॥ १३॥ ghanavṛṣṭirapāṃ mitro vindhyavīthīplavaṅgamaḥ .. 13 ..


आतपी मण्डली मृत्युः पिङ्गलः सर्वतापनः। ātapī maṇḍalī mṛtyuḥ piṅgalaḥ sarvatāpanaḥ
कविर्विश्वो महातेजाः रक्तः सर्वभवोद्भवः॥ १४॥ kavirviśvo mahātejāḥ raktaḥ sarvabhavodbhavaḥ .. 14 ..


नक्षत्रग्रहताराणामधिपो विश्वभावनः। nakṣatragrahatārāṇāmadhipo viśvabhāvanaḥ
तेजसामपि तेजस्वी द्वादशात्मन् नमोऽस्तु ते॥ १५॥ tejasāmapi tejasvī dvādaśātman namo'stu te .. 15 ..


नमः पूर्वाय गिरये पश्चिमायाद्रये नमः। namaḥ pūrvāya giraye paścimāyādraye namaḥ
ज्योतिर्गणानां पतये दिनाधिपतये नमः॥ १६॥ jyotirgaṇānāṃ pataye dinādhipataye namaḥ .. 16 ..


जयाय जयभद्राय हर्यश्वाय नमो नमः। jayāya jayabhadrāya haryaśvāya namo namaḥ
नमो नमः सहस्रांशो आदित्याय नमो नमः॥ १७॥ namo namaḥ sahasrāṃśo ādityāya namo namaḥ .. 17 ..


नम उग्राय वीराय सारङ्गाय नमो नमः। nama ugrāya vīrāya sāraṅgāya namo namaḥ
नमः पद्मप्रबोधाय मार्ताण्डाय नमो नमः॥ १८॥ namaḥ padmaprabodhāya mārtāṇḍāya namo namaḥ .. 18 ..


ब्रह्मेशानाच्युतेशाय सूर्यायादित्यवर्चसे। brahmeśānācyuteśāya sūryāyādityavarcase
भास्वते सर्वभक्षाय रौद्राय वपुषे नमः॥ १९॥ bhāsvate sarvabhakṣāya raudrāya vapuṣe namaḥ .. 19 ..


तमोघ्नाय हिमघ्नाय शत्रुघ्नायामितात्मने। tamoghnāya himaghnāya śatrughnāyāmitātmane
कृतघ्नघ्नाय देवाय ज्योतिषां पतये नमः॥ २०॥ kṛtaghnaghnāya devāya jyotiṣāṃ pataye namaḥ .. 20 ..


तप्तचामीकराभाय वह्नये विश्वकर्मणे। taptacāmīkarābhāya vahnaye viśvakarmaṇe
नमस्तमोऽभिनिघ्नाय रुचये लोकसाक्षिणे॥ २१॥ namastamo'bhinighnāya rucaye lokasākṣiṇe .. 21 ..


नाशयत्येष वै भूतं तदेव सृजति प्रभुः। nāśayatyeṣa vai bhūtaṃ tadeva sṛjati prabhuḥ
पायत्येष तपत्येष वर्षत्येष गभस्तिभिः॥ २२॥ pāyatyeṣa tapatyeṣa varṣatyeṣa gabhastibhiḥ .. 22 ..


एष सुप्तेषु जागर्ति भूतेषु परिनिष्ठितः। eṣa supteṣu jāgarti bhūteṣu pariniṣṭhitaḥ
एष एवाग्निहोत्रं च फलं चैवाग्निहोत्रिणाम्॥ २३॥ eṣa evāgnihotraṃ ca phalaṃ caivāgnihotriṇām .. 23 ..


वेदाश्च क्रतवश्चैव क्रतूनां फलमेव च। vedāśca kratavaścaiva kratūnāṃ phalameva ca
यानि कृत्यानि लोकेषु सर्व एष रविः प्रभुः॥ २४॥ yāni kṛtyāni lokeṣu sarva eṣa raviḥ prabhuḥ .. 24 ..


॥ फलश्रुतिः॥


एनमापत्सु कृच्छ्रेषु कान्तारेषु भयेषु च। enamāpatsu kṛcchreṣu kāntāreṣu bhayeṣu ca
कीर्तयन् पुरुषः कश्चिन्नावसीदति राघव॥ २५॥ kīrtayan puruṣaḥ kaścinnāvasīdati rāghava .. 25 ..


पूजयस्वैनमेकाग्रो देवदेवं जगत्पतिम्। pūjayasvainamekāgro devadevaṃ jagatpatim
एतत् त्रिगुणितं जप्त्वा युद्धेषु विजयिष्यसि॥ २६॥ etat triguṇitaṃ japtvā yuddheṣu vijayiṣyasi .. 26 ..


अस्मिन् क्षणे महाबाहो रावणं त्वं वधिष्यसि। asmin kṣaṇe mahābāho rāvaṇaṃ tvaṃ vadhiṣyasi
एवमुक्त्वा तदागस्त्यो जगाम च यथागतम्॥ २७॥ evamuktvā tadāgastyo jagāma ca yathāgatam .. 27 ..


एतच्छ्रुत्वा महातेजा नष्टशोकोऽभवत्तदा। etacchrutvā mahātejā naṣṭaśoko'bhavattadā
धारयामास सुप्रीतो राघवः प्रयतात्मवान्॥ २८॥ dhārayāmāsa suprīto rāghavaḥ prayatātmavān .. 28 ..


आदित्यं प्रेक्ष्य जप्त्वा तु परं हर्षमवाप्तवान्। ādityaṃ prekṣya japtvā tu paraṃ harṣamavāptavān
त्रिराचम्य शुचिर्भूत्वा धनुरादाय वीर्यवान्॥ २९॥ trirācamya śucirbhūtvā dhanurādāya vīryavān .. 29 ..


रावणं प्रेक्ष्य हृष्टात्मा युद्धाय समुपागमत्। rāvaṇaṃ prekṣya hṛṣṭātmā yuddhāya samupāgamat
सर्वयत्नेन महता वधे तस्य धृतोऽभवत्॥ ३०॥ sarvayatnena mahatā vadhe tasya dhṛto'bhavat .. 30 ..


अथ रविरवदन्निरीक्ष्य रामं atha raviravadannirīkṣya rāmaṃ
मुदितमनाः परमं प्रहृष्यमाणः। muditamanāḥ paramaṃ prahṛṣyamāṇaḥ
निशिचरपतिसंक्षयं विदित्वा niśicarapatisaṃkṣayaṃ viditvā
सुरगणमध्यगतो वचस्त्वरेति॥ ३१॥ suragaṇamadhyagato vacastvareti .. 31 ..


॥ इति आदित्यहृदयम् मन्त्रस्य॥ .. iti ādityahṛdayam mantrasya ..

Friday, September 21, 2012

Vishnu Sahasranamam Stotram - 1000 Names of Vishnu

Vishnu Sahasranamam Stotram  - 1000 Names of Vishnu

Svsns 
Shuklam Baradaram Vishnum, Sasi Varnam Chatur Bhujam,
Prasanna Vadanan Dyayet, Sarva Vignoba Sandaye

Vyasam Vasishtanaptharam, Sakthe Poutramakalmasham,
Parasarathmajam vande, Shukathatham Taponidhim.

Vyasa Vishnu Roopaya, Vyasa Roopaya Vishnave,
Namo Vai Brahma Vidaya, Vasishtaya Namo Nama.

Avikaraya Shuddhaya, Nityaya Paramatmane,
Sadaika Roopa Roopaya, Vishnave Sarva Jishnave.

Yasya Smarana Mathrena, Janma Samsara Bandhanath.
Vimuchayate Nama Tasmai, Vishnave Prabha Vishnave
OM Namo Vishnave Prabha Vishnave

Shri Vaisampayana Uvacha

Shrutva Dharmaneshena, Pavanani Cha Sarvasha,
Yudishtra Santhanavam Puneravabhya Bhashata

Yudishtra Uvacha

Kimekam Daivatham Loke, Kim Vapyegam Parayanam,
Sthuvantha Kam Kamarchanda Prapnyur Manava Shubham,

Ko Dharma sarva Dharmanam Paramo Matha
Kim Japanmuchyathe Jandur Janma Samsara Bhandanat

Sri Bheeshma Uvacha

Jagat Prabhum Devadevam Anantham Purushottamam,
Stuvan Nama Sahasrena, Purusha Sathathothida,
Tameva Charchayan Nityam, Bhaktya Purushamavyayam,
Dhyayan Sthuvan Namasyancha Yajamanasthameva Cha,

Anadi Nidhanam Vishnum Sarva Loka Maheswaram
Lokadyaksham Stuvannityam Sarva Dukkhago Bhaved,
Brahmanyam Sarva Dharmagnam Lokanam Keerthi Vardhanam,
Lokanatham Mahadbhootham Sarva Bhootha Bhavodbhavam

Aeshame Sarva Dharmanam Dharmadhika Tamo Matha,
Yad Bhaktyo Pundarikaksham Stuvyr-Archanayr-Nara Sada,
Paramam Yo Mahatteja, Paramam Yo Mahattapa
Paramam Yo Mahad Brahma Paramam Ya Parayanam

Pavithranam Pavithram Yo Mangalanam Cha Mangalam,
Dhaivatham Devathanam Cha Bhootanam Yo Vya Pitha
Yatha Sarvani Bhoothani Bhavandyathi Yugagame
Yasmincha Pralayam Yanthi Punareve Yuga Kshaye

Tasya Loka Pradhanasya Jagannatathasya Bhoopathe
Vishno Nama Sahasram Me Srunu Papa Bhayapaham
Yani Namani Gounani Vikhyatani Mahatmanah
Rishibhih Parigeetani Tani Vakshyami Bhootaye

Rishir Namnam Sahsrasya Veda Vyaso Maha Munih
Chando Aunustup Stada Devo Bhagawan Devaki Sutha
Amruthamsu Bhavo Bhhejam Shakthir Devaki Nandana
Trisama Hridayam Tasya Santhyarthe Viniyujyade

Vishnum Jishnum Mahavishnum Prabha Vishnun Maheswaram
Aneka Roopa Daityantham Namami Purushottamam

Sri Vishnu Sahasranama Stotra

Asya Shriivishhnor-Divyasahasranaama Stotra Mahaa Mantrasya
Shri Vedavyaaso Bhagavaan Rishhih
Anushhtuph Chhandah
Shri Mahaavishnuh Paramaatmaa Shriimannaaraayano Devataa
Amritaam Shuudbhavo Bhaanuriti Bieejam
Devakee Nandanah Srashteti Shaktih
Udbhavah Kshobhano Deva Iti Paramo Mantrah
Shankha-Bhrinnandakii Chakriiti Keelakam
Shaarngadhanvaa Gadaadhara Ityastram
Rathaangapaani Rakshobhya Iti Netram
Trisaamaa Saamagah Saameti Kavacham
Aanandam Parabrahmeti Yonih
Rituh Sudarshanah Kaala Iti Digbandhah
Shri Vishvaruupa Iti Dhyaanam
Shri Mahaavishhnu Priityartham Sahasranaama Jape Viniyogah

Dhyanam

Ksheerodanvath Pradese Suchimani Vilasad Saikathe Maukthikanam
Malaklupthasanastha Spatikamani Nibhai Maukthiker Mandithangah
Shubrai-Rabrai-Rathabrai Ruparivirachitai Muktha Peeyusha Varshai
Anandi Na Puniyadari Nalina Gadha Sankapanir Mukundaha

Bhoo Padau Yasya Nabhi R Viyadasu Ranila Schandra Suryaau Cha Nether
Karnavasasiro Dhaumugamabhi Dhahano Yasya Vasteyamabhdhi
Anthastham Yasya Viswam Sura Nara Khaga Go Bhogi Gandharva Dhaityai,
Chitram Ram Ramyathe Tham Thribhuvana Vapusham Vishnumeesam Namami

Om Namo Bhagavate Vasudevaya

Santhakaram Bujaga Sayanam Padmanabham Suresam,
Viswadharam Gagana sadrusam Megha Varnam Shubangam
Lakshmi Kantham Kamala Nayanam Yogi Hrid Dyana Gamyam
Vande Vishnum Bava Bhayaharam Sarva Lokaika Nadham

Megha Syamam Peetha Kouseya Vasam Srivatsangam Kausthuboth Bhasithangam
Punyopetham Pundareekayathaksham Vishnum Vande Sarva Lokaika Natham

Namah Samasta Bhutanam-Adi-Bhutaya Bhubrite
Aneka-Ruparupaya Vishnave Prabha-Vishnave

Sasanga Chakram Sakerita Kundalam Sappeethavastram Saraseruhekshanam,
Sahara Vaksha Sthala Shobhi Kousthubham Namai Vishnum Sirasa Chaturbhujam

Chayayam Parijatasys Hemasimhasanopari,
Aseenamam Budha Syama Mayathakashamalangrutham,
Chandranana Chathurbahum Sreevatsangitha Vakshasam,
Rukmani Satyabhamabhyam Sahitham Krishnamasraye.

Vishnu Sahasranamam Stotra Lyrics

Om Vishvam Vishnur-Vashatkaro Bhuta-Bhavya-Bhavat-Prabhuh
Bhutakrud Bhutabhrud Bhavo Bhutatma Bhuta-Bhavanah
Putatma Paramatma Cha Muktanam Parama Gatih
Avyayah Purusha Sakshi Kshetrajno-Kshara Eva Cha

Yogo Yogavidam Neta Pradhana-Purushesvarah
Narasimha-Vapu Shriman Kesavah Purushottamah
Sarvah Sarvah Sivah Sthanur-Bhutadir-Nidhir-Avyayah
Sambhavo Bhavano Bharta Prabhavah Prabhur-Isvarah

Svayambhuh Sambhur-Adityah Pushkaraksho Mahasvanah
Anandi-Nidhano Dhata Vidhata Dhaturuttamah
Aprameyo Hrishikesah Padma-Nabho-Mara-Prabhuh
Visvakarma Manustvashta Sthavishtah Sthaviro-Dhruvah

Agrahyah Sasvatah Krishno Lohitakshah Pratardanah
Prabhutas-Trikakubdhama Pavitram Mangalam Param
Isanah Pranadah Prano Jyeshthah Sreshthah Prajapatih
Hiranyagarbho Bhugarbho Madhavo Madhusudanah

Ishvaro Vikrami Dhanvi Medhavi Vikramah Kramah
Anuttamo Duradharsah Krutajnah Krutiratmavan
Suresah Sharanam Sharma Vishvaretah Prajabhavah
Ahah Samvasaro Vyalah Pratyayah Sarvadarshanah

Ajah Sarveshvarah Siddhah Siddhih Sarvadir Acyutah
Vrushakapir Ameyatma Sarva-Yoga-Vinihshrutah
Vasur Vasumanah Satyah Samatma Sammitah Samah
Amoghah Pundarikaksho Vrusha-Karma Vrushakrutih

Rudro Bahushira Babhrur Vishva-Yonih Shuchi Sravah
Amrutah Shashvata-Sthanur Vararoho Maha-Tapah
Sarvagah Sarva-Vid-Bhanur Vishvaksheno Janardanah
Vedo Vedavid Avyango Vedango Vedavit Kavih

Lokadhyakshah Suradhyaksho Dharmadhyakshah Krutakrutah
Chaturatma Chaturvyuhas Chaturdamstras Chatur-Bhujah
Bhrajishnur-Bhojanam Bhokta Sahishnur Jagad-Adhijah
Anagho Vijayo Jeta Vishva-Yonih Punar-Vasuh

Upendro Vamanah Pramshur Amoghah Suchir Urjitah
Atindrah Samgrahah Sargo Dhrutatma Niyamo Yamah
Vedyo Vaidyah Sada-Yogi Viraha Madhavo Madhuh
Atindriyo Mahamayo Mahotsaho Mahabalah

Mahabuddir Mahaviryo Mahasaktir Mahadyutih
Anirdesyavapuh Shriman Ameyatma Mahadridhruk
Maheshvaso Mahibharta Shrinivasah Satam Gatih
Aniruddhah Suranando Govindo Govidam Patih

Marichir-Damano Hamsah Suparno Bhujagottamah
Hiranya-Nabha Sutapah Padmanabhah Prajapatih
Amrutyuh Sarva-Druk Simhah Sandhata Sandhiman Sthirah
Ajo Durmarshanah Shasta Vishrutatma Surariha

Gurur Gurutamo Dhama Satyah Satya-Parakramah
Nimisho Animishah Sragvi Vachaspatir Udaradhih
Agranir Gramanih Shriman Nyayo Neta Samiranah
Sahsra-Murdha Vishvatma Sahasraksha Sahasrapat

Avrtano Nivrutatma Samvrutah Sampramardanah
Ahah Samvartako Vahnir Anilo Dharani-Dharah
Suprasadah Prasannatma Vishva-Dhrug Vishva-Bhug Vibhuh
Sat-Karta Sat-Krutah Sadhur Jahnur Narayano Narah

Asankhyeyo Prameyatma Visistah Shishtakruch Chucih
Siddharthah Siddha-Sankalpah Siddhidah Siddhisadhanah
Vrushahi Vrushabho Vishnur Vrushaparva Vrushodarah
Vardhano Vardhamanascha Viviktah Shruti-Sagarah

Subhujo Durdharo Vagmi Mahendro Vasodo Vasuh
Naikarupo Bruhad-Rupah Shipivishtah Prakashana
Ojas Tejo Dyuti-Dharah Prakashatma Pratapanah
Vruddhah Spahstaksharo Mantras Chandramshur Bhaskaradyutih

Amrtamshu Dbhavo Bhanuh Shashabinduh Sureshvarah
Aushadham Jagatah Setuh Satya-Dharma-Prarakramah
Bhuta-Bhavya-Bhavan-Nathah Pavanah Pavano Analah
Kamaha Kamakrut Kantah Kamah Kamapradah Prabhuh

Yugadikrud Yugavarto Naikamayo Mahashanah
Adrushyo Vyakta-Rupascha Sahasrajid Anantajit
Ishtovishistah Shishtestah Sikhandi Nahusho Vrushah
Krodhaha Krodhakrut Karta Vishva-Bahur Mahidharah

Achyutah Prathitah Pranah Pranado Vasavanujah
Apam-Nidhir Adhishthanam Apramattah Pratishtitah
Skandah Skanda-Dharo Dhuryo Varado Vayuvahanah
Vashudevo Bruhad-Bhanur Adidevah Purandarah

Ashokas-Taranas-Tarah Surah Saurir Janeshvarah
Anukulah Shatavartah Padmi Padma-Nibhekshanah
Padmanabho Aravindakshah Padmagarbhah Sarirabhrut
Mahardhir Ruddho Vruddhatma Mahaksho Garuda-Dhvajah

Atulah Sarabho Bhimah Samayagno Havirharih
Sarvalakshana Lakshanyo Lakshmivan Samitinjayah
Viksharo Rohito Margo Hetur-Damodarah Sahah
Mahidharo Mahabhago Vegavan Amitashanah

Udbhavah Kshobhano Devan Shrigarbhah Parameshvarah
Karanam Kaaranam Karta Vikarta Gahano Guhah
Vyavasayo Vyavasthanah Samsthanah Sthanado Dhruvah
Parardhih Parama-Spashtas Tushtah Pushtah Subhekshanah

Ramo Viramo Virato Margo Neyo Nayonayah
Virah Shaktimatam Shreshtho Dharmo Dharma-Vid Uttamah
Vaikunthah Purushah Pranah Pranadah Pranavah Pruthuh
Hiranya-Garbhah Shatrughno Vyapto Vayur Adhokshajah

Rituh Sudarshanah Kalah Parameshti Parigrahah
Ugrah Samvatsaro Daksho Vishramo Vishva-Dakshinah
Vistarah Sthavara-Sthanuh Pramanam Bijam Avyayam
Arthonartho Mahakosho Mahabhogo Mahadhanah

Anirvinnah Sthavishthobhur Dharma-Yupo Maha-Makhah
Nakshatra-Nemir Nakshatri Kshamah Kshamah Samihanah
Yajna Ijyo Mahejyas Cha Kratuh Satram Satamgatih
Sarvadarshi Vimuktatma Sarvagyo Gynanam-Uttamam

Suvratah Sumukhah Sukshmah Sughoshah Sukhadah Suhrut
Manoharo Jita-Krodho Virabahur Vidaranah
Svapanah svavasho Vyapi Naikatma Naika-Karma-Krut
Vatsaro Vatsalo Vatsi Ratna-Garbho Dhaneshvarah

Dharmagub Dharmakrud Dharmi Sad-Asatksharam Aksharam
Avigyata Sahashramsur Vidhata Kruta-Lakshanah
Gabhasti-Nemih Sattvasthah Simho Bhuta-Maheshvarah
Adidevo Mahadevo Devesho Devabhrud-Guruh

Uttaro Gopatir Gopta Gyanagamyah Puratanah
Sharira-Bhuta-Bhrud Bhokta Kapindro Bhuridakshinah
Somapo Amrutapah Somah Purujit Purushottamah
Vinayo Jayah Satyasandho Dasharhah Satvatampatih

Jivo Vinayita-Sakshi Mukundo Amita Vikramah
Ambhonidhir Anantatma Mahodadhishayonatakah
Ajo Maharhah Svabhavyo Jitamitrah Pramodanah
Anando Nandano Nandah Satya-Dharma Trivikramah

Maharshih Kapilacharyah Krutagyo Medini-Patih
Tripadas Tridashadhyaksho Mahashrungah Krutantakrut
Mahavaraho Goivindah Sushenah Kanakangadi
Guhyo Gabhiro Gahano Guptas Chakra-Gadadharah

Vedhah Svango Ajitah Krishno Drudhah Sankarshano Acyutah
Varuno Vaaruno Vrukshah Pushkaraksho Mahamanah
Bhagavan Bhagahanandi Vanamali Halayudhah
Adityo Jyotir-Adityah Sahishnur Gatisattamah

Sudhanva-Khandaparashur-Daruno Dravinapradah
Divah-Spruk Sarva-Drug Vyaso Vachaspatir Ayonijah
Trisama Samagah Sama Nirvanam Bheshajam Bhishak
Sanyasakrut Chamah Santo Nishtha Shantih Parayanam

Shubhangah Shantidah Srashta Kumudah Kuvalesayah
Gohito Gopatir Gopta Vrushabhaksho Vrushapriyah
Anivarti Nivrutatma Samkshepta Kshema-Kruchivah
Shrivasta-Vakshah Shrivasah Shripatih Shrimatam-Varah

Shridah Shrishah Shrinivasah Shrinidhih Shri-Vibhavanah
Shridharah Shrikarah Shreyah Shriman Loka-Trayashrayah
Svakshah Svangah Shatanando Nandir Jyotir-Ganeshvarah
Vijitatma Vidheyatma Satkirtischinna-Samsayah

Udirnah Sarvata-Chakshur-Anisah Sasvata-Sthirah
Bhushayo Bhushano Bhutir Vishokah Shoka-Nashanah
Archishman Architah Kumbho Vishuddhatma Vishodhanah
Aniruddho Pratirathah Pradyumno Amita-Vikramah

Kalaneminiha Virah Saurih Sura-Janeshvarah
Trilokatma Trilokeshah Keshavah Keshiha Harih
Kamadevah Kamapalah Kami Kantah Krutagamah
Anirdeshya-Vapur Vishnur Viro Ananto Dhananjayah

Brahmanyo Brahmakrud-Brahma Brahma Brahma-Vivardhanah
Brahmavid Brahmano Brahmi Brahmgno Brahmana-Priyah
Mahakramo Mahakarma Mahateja Mahoragah
Mahakratur Mahayajva Mahayagyo Mahahavih

Stavyah Stavapriyah Stotram Stutih Stota Ranapriyah
Purnah Purayita Punyah Punyakirtir Anamayah
Manojavas Tirthakaro Vasureta Vasupradah
Vasuprado Vasudevo Vasur Vasumana Havih

Sadgatih Sat-Krutih Satta Sad-Bhutih Sat-Parayanah
Suraseno Yadushreshthah Sannivasah Suyamunah
Bhutavaso Vasudevah Sarvasu-Nilayo Analah
Darpaha Darpado Drupto Durdharo-Atha-Parajitah

Vishvamurtir Mahamurtir Diptamurtir Amurtiman
Anekamurtir Avyaktah Shatamurtih Shatananah
Eko Naikah Savah Kah Kim Yat Tat Padam-Anuttamam
Lokabandhur Lokanatho Madhavo Bhakta-Vastalah

Suvarna Varno Hemango Varangas Chandanangadi
Viraha Vishamah Sunyo Ghrutasir Achalaschalah
Amani Manado Manyo Lokasvami Triloka-Dhruk
Sumedha Medhajo Dhanyah Satyamedha Dharadharah

Tejovrusho Dyuti-Dharah Sarva-Shastra-Bhrutam-Varah
Pragrahonigraho Vyagro Naikashrungo Gadagrajah
Chaturmurtis Chaturbahus Chaturvyuhas Chaturgatih
Chaturatma Chaturbhavas Chaturvedavid Ekapat

Samavarto Anivrutatma Durjayo Duratikramah
Durlabho Durgamo Durgo Duravaso Durariha
Shubhango Lokasarangah Sutantus Tantu-Vardhanah
Indrakarma Mahakarma Krutakarma Krutagamah

Udbhavah Sundarah Sundo Ratnanabhah Sulochanah
Arko Vajasanah Shrungi Jayantah Sarva-Vij-Jayi
Suvarna-Bindur-Akshobhyah Sarva-Vagishvareshvarah
Mahahrado Maha-Garto Maha-Bhuto Maha-Nidhih

Kumudah Kundarah Kundah Parjanyah Pavano Anilah
Amrutasho Amrutavapuh Sarvagyah Sarvato-Mukha
Sulabhah Suvratah Siddhah Shatru-Jit Shatru-Tapanah
Nyagrodho Adumbaro-Svatthas Chanurandhra-Nishudhanah

Sahasrarchi Sapta-Jihvah Saptaidhah Sapta-Vahanah
Amurtir Anagho Achintyo Bhayakrud Bhaya-Nashanah
Anur Bruhat Krusah Sthulo Gunabrun Nirguno Mahan
Adhrutah Svadhrutah Svasyah Pragvamsho Vamshavardhanah

Bhara-Bhrut Kathito Yogi Yogishah Sarva-Kamadah
Ashramah Shramanah Kshamah Suparno Vayu-Vahanah
Dhanurdharo Dhanurvedo Dando Damayita Damah
Aparajitah Sarvasaho Niyanta Niyamo Yamah

Satvavan Satvikah Satyah Satya-Dharma-Parayanah
Abhiprayah Priyarho-Rhah Priyakrut Pritivardhanah
Vihayasagatir Jyotih Suruchir Huta-Bhug Vibhuh
Ravir Virochanah Suryah Savita Ravilochanah

Ananto Huta-Bhug Bhokta Sukhado Naikajo-Grajah
Anirvinnah Sadamarshi Lokadhishthana-Madbhutah
Sanat Sanatana-Tamah Kapilah Kapir Avyayah
Svastidah Svastikrut Svasti Svastibhuk Svasti-Dakshinah

Araudrah Kundali Chakri Vikramyurjita-Shasanah
Shabdatigah Shabdasahah Sisirah Sarvari-Karah
Akrurah Peshalo Daksho Dakshinah Kshiminam Varah
Vidvattamo Vitabhayah Punya-Shravana-Kirtanah

Uttarano Dushkrutiha Punyo Duh-Svapna-Nasanah
Viraha Rakshanah Santo Jivanah Paryavasthitah
Ananta-Rupo Ananta-Shri Jitamanyur Bhayapahah
Chaturashro Gabhiratma Vidisho Vyadisho Dishah

Anadi Bhurbhuvo Lakshmih Suviro Ruchirangadah
Janano Janajanmadir Bhimo Bhima-Parakramah
Adharanilayo Dhata Pushpahasah Prajagarah
Urdhvagah Sat-Pathacharah Pranadah Pranavah Panah

Pramanam Prananilayah Pranabhrut Pranajivanah
Tatvam Tatvavidekatma Janma-Mrutyu-Jaratigah
Bhurbhuvah Svastarus-Tarah Savita Prapitamahah
Yagyo Yagya-Patir-Yajva Yagyango Yagya-Vahanah

Yagyabhrud Yagyakrud Yagyi Yagyabhrug Yagyasadhanah
Yagyanantakrud Yagyaguhyam Annam Annada Eva Cha
Atmayonih Svayamjato Vaikhanah Samagayanah
Devaki-Nandanah Srashtha Kshitishah Papanashanah

Shankhabrun -Nandaki Chakri Sharangadhnva Gadadharah
Rathanga Panirakshobhyah Sarva-Praharanayudhah

Sree Sarva-Praha-Rana-Yudha Om Naman Ithi

Vanamali Gadi Sharangi Shankhi Chakri Cha Nandaki
Shriman Narayano Vishnur-Vasudevo-Abhirakshatu (repeat these 2 times)

Iteedam Keerta-Neeyasya Kesha-Vasya Maha-Tmanah |

Namnam sahasram divya-nam ashe-shena prakeer-titam

Ya Edam Shrunuyat Nityam Yaschhapi Parikeertayet
Nashubham-Prapnuyat-Kinchit So Mutreha-Cha-Manavah

Vedan-Tago Bramhana-Syat Kshatriyo Vijayee Bavet
Vaisyo Dhana-Samru-Ddhasyat Shhoodra Sukha Mavap-Nuyat

Dharmarthee Prapnu-Yatdharmam Artharthee Chartha Mapnuyat
Kamana-Vapnuyat-Kamee Prajarthee Chapnu-Yat-Prajam

Bhakt-Imanya Sadotthaya Shuchi-Stadgata Manasah
Sahasram Vasu-Devasya Namna Metat Prakee-Rtayet

Yashah Prapnoti Vipulam Ynati Praadhanya Meva-Cha
Achalam shriya mapnothi shreyah prapnotya-nuttamam

Na Bhayam Kvachi Dapnoti Veeryam Tejachha Vindati
Bhava Tyarogo Dhyu-Timan Bala-Roopa Gunan-Vitah

Rogarto Muchyate Rogat Baddho Muchyeta Bandhanat
Bhaya Nmuchyeta Bheetastu Muchye Tapanna Apadha

Durganya-Titara Tyashu Purushah Purusho-Ttamam
Stuva Nnama-Saha-Srena Nityam Bhakti Saman-Vitah

Vasu-Deva-Shrayo Marthyo Vasu-Deva Para-Yanah
Sarva-Papa Vishu-Ddhatma Yati Bramha Sana-Tanam

Na Vasu-Deva Bhakta-Nam Ashubham Vidyate Kvachit
Janma Mrithyu Jara Vyadhi Bhayam Naivapa Jayate

Emam Stava Madhee-Yanah Shraddha-Bhakti Sama-Nvitah
Yujye Tatam Sukha-Kshantih Shree-Dhrati Smruti Keertibhih

Na Krodho Na Matsaryam Na Lobho Na Shubha-Matih
Bhavanti Kruta Punyanam Bhakta-Nam Puru-Shottame

Dhyou Sachan-Drarka Nakshatra Kham Disho Bhoorma-Hodadhih
Vasu-Devasya Veeryena Vidhrutani Mahat-Manah

Sa-Sura-Sura Gandharvam Sa-Yaksho-Raga Raksha-Sam
Jaga-Dvashe Varta-Tedam Krishnasya Sachara-Charam

Indri-Yani Mano-Buddhih Satvam Tejo-Balam Dhrutih|
Vasu-Devatma Kanyahuh Kshetram-Kshetragyna Eva Cha

Sarva-Gamana Macharah Prathamam Pari-Kalpate
Aachara Prabhavo Dharmo Dharmasya Pradhu-Rachyutah

Rushayah Pitaro Devah Maha-Bhootani Dhatavah |
Jangama-Jangamam Chedam Jagannaraya-Nodbhavam

Yogo Gynanam Tatha Sankhyam Vidya Shilpadi Karma-Cha
Vedah Shasthrani Vigynana Etat-Sarvam Janar-Danat

Eko-Vishnu Rmaha-Dbhootam Prutha-Gbhoota Nyanekasah
Trilon-Lokan-Vyapya-Bhootatma Bhujkte Vishva-Bhugavyayah

Emam Stavam Bhagavato Vishnor-Vyasena Keertitam
Pathedya Echhet Purushah Shreyah Praptum Sukhani-Cha

Vishve-Shvara Majam Devam Jagatah Prabhu Mavyam
Bhajanti Ye Pushka-Raksham Nate Yanti Para-Bhavam

Na Te Yanti Para-Bhavam Om Nama Iti

Arjuna Uvacha

Padma-Patra Visha-Laksha Padma-Nabha Suro-Ttama
Bhaktana Manu-Raktanam Trata Bhava Janar-Dana

Shree Bhagavan Uvacha

Yo-Mam Nama Saha-Srena Stotu Michhati Pandava
Sho Ha Mekena Shlokena Stuta Eva Na Samshayah

Stita Eva Na Samshaya Om Nama Iti

Vyasa Uvacha

Vasa-Naad Vasu Devsaya Vasitham Te Jaga-Thrayam
Sarva-Butha Nivaso Si Vaasu-Deva Namo Stute

Vasu-Deva Namostute Om Nama Iti

Parvati Uyvachv

Keno-Paayena Laghunaa Vishnur-Nama Saha-Skrakam
Patyate Pamditeh Nityam Shortu Michha Myaham Prabho

Eshwara Uvacha

Shree-Rama Ram Rameti Rame Raame Mano-Rame
Saha-Sranaama Tattulyam Raama-Naama Varaa-Nane

(Read the above 2 lines 2 more times)

Raama-Naama Varaa-Nana Om Nama Iti

Bramho Uvacha

Namo Stvana-Ntaya Saha-Sramurtaye
Saha-Srapaa-Dakshi Shiroru-Bahave
Saha-Sranaamne Puru-Shaya Shashvate
Saha-Srakoti-Yuga-Dharine Namah
Saha-Srakoti Yuga-Dharina Om Nama Iti

Sanjaya Uvacha

Yatra Yoge-Shvarah Krushno Yatra Paardho Dhanur-Dharah
Tatra-Shreeh Vijayo Bhutih Dhruva Neetih Mati Rmama

Shree Bhagawan Uvacha

Ananya-Schanta-Yanto Mam Ye Janaah Paryu-Panate
Tesham Nitya-Bhiyuktanaam Yoga-Kshemam Vaha-Myaham

Parithrayana Sadhunam Vinasaya Cha Dushkritham,
Dharma Samsthapanarthaya Sambhavami Yuge Yuge

Aartha-Vishanna-Shithila-Schabhitah Ghoreshucha-Vyadhi-Varthamanah
Samkeertya-Narayana-Shabda-Matram Vimukta-Duhghah-Sukhino-Bhavanti

Kayena-Vaacha Mana-Sendhriyerva
Buddhyatma-Naavaa Prakrute-Swabhawat
Karomi Yadyat Sakalam Parasmai
Naaraa-Yanayeti Samarpayami

Sarvam Shree-Krishnar-Panamastu