Sunday, October 14, 2012

Sivashtakam

                                                         Sivashtakam
Sivashtakam by Acharya VidyaSagar Mudumbai


prabhuṃ prāṇanāthaṃ vibhuṃ viśvanāthaṃ jagannātha nāthaṃ sadānanda bhājām |
bhavadbhavya bhūteśvaraṃ bhūtanāthaṃ, śivaṃ śaṅkaraṃ śambhu mīśānamīḍe || 1 ||

gaḷe ruṇḍamālaṃ tanau sarpajālaṃ mahākāla kālaṃ gaṇeśādi pālam |

jaṭājūṭa gaṅgottaraṅgai rviśālaṃ, śivaṃ śaṅkaraṃ śambhu mīśānamīḍe || 2||

mudāmākaraṃ maṇḍanaṃ maṇḍayantaṃ mahā maṇḍalaṃ bhasma bhūṣādharaṃ tam |

anādiṃ hyapāraṃ mahā mohamāraṃ, śivaṃ śaṅkaraṃ śambhu mīśānamīḍe || 3 ||

vaṭādho nivāsaṃ mahāṭṭāṭṭahāsaṃ mahāpāpa nāśaṃ sadā suprakāśam |

girīśaṃ gaṇeśaṃ sureśaṃ maheśaṃ, śivaṃ śaṅkaraṃ śambhu mīśānamīḍe || 4 ||

girīndrātmajā saṅgṛhītārdhadehaṃ girau saṃsthitaṃ sarvadāpanna geham |

parabrahma brahmādibhir-vandyamānaṃ, śivaṃ śaṅkaraṃ śambhu mīśānamīḍe || 5 ||

kapālaṃ triśūlaṃ karābhyāṃ dadhānaṃ padāmbhoja namrāya kāmaṃ dadānam |

balīvardhamānaṃ surāṇāṃ pradhānaṃ, śivaṃ śaṅkaraṃ śambhu mīśānamīḍe || 6 ||

śaraccandra gātraṃ gaṇānandapātraṃ trinetraṃ pavitraṃ dhaneśasya mitram |

aparṇā kaḷatraṃ sadā saccaritraṃ, śivaṃ śaṅkaraṃ śambhu mīśānamīḍe || 7 ||

haraṃ sarpahāraṃ citā bhūvihāraṃ bhavaṃ vedasāraṃ sadā nirvikāraṃ|

śmaśāne vasantaṃ manojaṃ dahantaṃ, śivaṃ śaṅkaraṃ śambhu mīśānamīḍe || 8 ||

svayaṃ yaḥ prabhāte naraśśūla pāṇe paṭhet stotraratnaṃ tvihaprāpyaratnam |

suputraṃ sudhānyaṃ sumitraṃ kaḷatraṃ vicitraissamārādhya mokṣaṃ prayāti ||
తెలుగులో చదువుటకు http://jairamahanuman.blogspot.in/ సందర్శించండి

lingashtakam


  లింగాష్టకమ్ by Acharya Vidya Sagar Mudumbai
brahmamurāri surārcita liṅgaṃ
nirmalabhāsita śobhita liṅgam |
janmaja duḥkha vināśaka liṅgaṃ
tat-praṇamāmi sadāśiva liṅgam || 1 ||

devamuni pravarārcita liṅgaṃ
kāmadahana karuṇākara liṅgam |
rāvaṇa darpa vināśana liṅgaṃ
tat-praṇamāmi sadāśiva liṅgam || 2 ||

sarva sugandha sulepita liṅgaṃ
buddhi vivardhana kāraṇa liṅgam |
siddha surāsura vandita liṅgaṃ
tat-praṇamāmi sadāśiva liṅgam || 3 ||

kanaka mahāmaṇi bhūṣita liṅgaṃ
phaṇipati veṣṭita śobhita liṅgam |
dakṣa suyaṅña nināśana liṅgaṃ
tat-praṇamāmi sadāśiva liṅgam || 4 ||

kuṅkuma candana lepita liṅgaṃ
paṅkaja hāra suśobhita liṅgam |
sañcita pāpa vināśana liṅgaṃ
tat-praṇamāmi sadāśiva liṅgam || 5 ||

devagaṇārcita sevita liṅgaṃ
bhāvai-rbhaktibhireva ca liṅgam |
dinakara koṭi prabhākara liṅgaṃ
tat-praṇamāmi sadāśiva liṅgam || 6 ||

aṣṭadaḷopariveṣṭita liṅgaṃ
sarvasamudbhava kāraṇa liṅgam |
aṣṭadaridra vināśana liṅgaṃ
tat-praṇamāmi sadāśiva liṅgam || 7 ||

suraguru suravara pūjita liṅgaṃ
suravana puṣpa sadārcita liṅgam |
parātparaṃ paramātmaka liṅgaṃ
tat-praṇamāmi sadāśiva liṅgam || 8 ||

liṅgāṣṭakamidaṃ puṇyaṃ yaḥ paṭheśśiva sannidhau |
śivalokamavāpnoti śivena saha modate ||


In devanagari lipi
ब्रह्ममुरारि सुरार्चित लिङ्गं
निर्मलभासित शोभित लिङ्गम् ।
जन्मज दुःख विनाशक लिङ्गं
तत्-प्रणमामि सदाशिव लिङ्गम् ॥ 1 ॥
देवमुनि प्रवरार्चित लिङ्गं
कामदहन करुणाकर लिङ्गम् ।
रावण दर्प विनाशन लिङ्गं
तत्-प्रणमामि सदाशिव लिङ्गम् ॥ 2 ॥

सर्व सुगन्ध सुलेपित लिङ्गं
बुद्धि विवर्धन कारण लिङ्गम् ।
सिद्ध सुरासुर वन्दित लिङ्गं
तत्-प्रणमामि सदाशिव लिङ्गम् ॥ 3 ॥

कनक महामणि भूषित लिङ्गं
फणिपति वेष्टित शोभित लिङ्गम् ।
दक्ष सुयज्ञ निनाशन लिङ्गं
तत्-प्रणमामि सदाशिव लिङ्गम् ॥ 4 ॥

कुङ्कुम चन्दन लेपित लिङ्गं
पङ्कज हार सुशोभित लिङ्गम् ।
सञ्चित पाप विनाशन लिङ्गं
तत्-प्रणमामि सदाशिव लिङ्गम् ॥ 5 ॥

देवगणार्चित सेवित लिङ्गं
भावै-र्भक्तिभिरेव च लिङ्गम् ।
दिनकर कोटि प्रभाकर लिङ्गं
तत्-प्रणमामि सदाशिव लिङ्गम् ॥ 6 ॥

अष्टदलोपरिवेष्टित लिङ्गं
सर्वसमुद्भव कारण लिङ्गम् ।
अष्टदरिद्र विनाशन लिङ्गं
तत्-प्रणमामि सदाशिव लिङ्गम् ॥ 7 ॥

सुरगुरु सुरवर पूजित लिङ्गं
सुरवन पुष्प सदार्चित लिङ्गम् ।
परात्परं परमात्मक लिङ्गं
तत्-प्रणमामि सदाशिव लिङ्गम् ॥ 8 ॥

लिङ्गाष्टकमिदं पुण्यं यः पठेश्शिव सन्निधौ ।
शिवलोकमवाप्नोति शिवेन सह मोदते ॥


తెలుగులో చదువుటకు http://jairamahanuman.blogspot.in/ సందర్శించండి




Dwadasa Jyothirlinga Sthothram

saurāṣṭradeśe viśade‌உtiramye jyotirmayaṃ candrakaḷāvataṃsam |
bhaktapradānāya kṛpāvatīrṇaṃ taṃ somanāthaṃ śaraṇaṃ prapadye||1 ||
śrīśailaśṛṅge vividhaprasaṅge śeṣādriśṛṅge‌உpi sadā vasantam |
tamarjunaṃ mallikapūrvamenaṃ namāmi saṃsārasamudrasetum || 2 ||
avantikāyāṃ vihitāvatāraṃ muktipradānāya ca sajjanānām |
akālamṛtyoḥ parirakṣaṇārthaṃ vande mahākālamahāsureśam || 3 ||
kāverikānarmadayoḥ pavitre samāgame sajjanatāraṇāya |
sadaiva māndhātṛpure vasantam oṅkāramīśaṃ śivamekamīḍe || 4 ||
pūrvottare prajvalikānidhāne sadā vasaṃ taṃ girijāsametam |
surāsurārādhitapādapadmaṃ śrīvaidyanāthaṃ tamahaṃ namāmi || 5 ||
yaṃ ḍākiniśākinikāsamāje niṣevyamāṇaṃ piśitāśanaiśca |
sadaiva bhīmādipadaprasiddhaṃ taṃ śaṅkaraṃ bhaktahitaṃ namāmi || 6 ||
śrītāmraparṇījalarāśiyoge nibadhya setuṃ viśikhairasaṅkhyaiḥ |
śrīrāmacandreṇa samarpitaṃ taṃ rāmeśvarākhyaṃ niyataṃ namāmi || 7 ||
yāmye sadaṅge nagare‌உtiramye vibhūṣitāṅgaṃ vividhaiśca bhogaiḥ |
sadbhaktimuktipradamīśamekaṃ śrīnāganāthaṃ śaraṇaṃ prapadye || 8 ||
sānandamānandavane vasantam ānandakandaṃ hatapāpabṛndam |
vārāṇasīnāthamanāthanāthaṃ śrīviśvanāthaṃ śaraṇaṃ prapadye || 9 ||
sahyādriśīrṣe vimale vasantaṃ godāvaritīrapavitradeśe |
yaddarśanāt pātakaṃ pāśu nāśaṃ prayāti taṃ tryambakamīśamīḍe || 10 ||
mahādripārśve ca taṭe ramantaṃ sampūjyamānaṃ satataṃ munīndraiḥ |
surāsurairyakṣa mahoragāḍhyaiḥ kedāramīśaṃ śivamekamīḍe || 11 ||
ilāpure ramyaviśālake‌உsmin samullasantaṃ ca jagadvareṇyam |
vande mahodāratarasvabhāvaṃ ghṛṣṇeśvarākhyaṃ śaraṇaṃ prapadye || 12 ||
jyotirmayadvādaśaliṅgakānāṃ śivātmanāṃ proktamidaṃ krameṇa |
stotraṃ paṭhitvā manujo‌உtibhaktyā phalaṃ tadālokya nijaṃ bhajecca ||

in hindi devanagari lipi

सौराष्ट्रदेशे विशदे‌உतिरम्ये ज्योतिर्मयं चंद्रकलावतंसम् ।
भक्तप्रदानाय कृपावतीर्णं तं सोमनाथं शरणं प्रपद्ये ॥ १ ॥
श्रीशैलशृंगे विविधप्रसंगे शेषाद्रिशृंगे‌உपि सदा वसंतम् ।
तमर्जुनं मल्लिकपूर्वमेनं नमामि संसारसमुद्रसेतुम् ॥ २ ॥
अवंतिकायां विहितावतारं मुक्तिप्रदानाय च सज्जनानाम् ।
अकालमृत्योः परिरक्षणार्थं वंदे महाकालमहासुरेशम् ॥ ३ ॥
कावेरिकानर्मदयोः पवित्रे समागमे सज्जनतारणाय ।
सदैव मांधातृपुरे वसंतम् ॐकारमीशं शिवमेकमीडे ॥ ४ ॥
पूर्वोत्तरे प्रज्वलिकानिधाने सदा वसं तं गिरिजासमेतम् ।
सुरासुराराधितपादपद्मं श्रीवैद्यनाथं तमहं नमामि ॥ ५ ॥
यं डाकिनिशाकिनिकासमाजे निषेव्यमाणं पिशिताशनैश्च ।
सदैव भीमादिपदप्रसिद्धं तं शंकरं भक्तहितं नमामि ॥ ६ ॥
श्रीताम्रपर्णीजलराशियोगे निबध्य सेतुं विशिखैरसंख्यैः ।
श्रीरामचंद्रेण समर्पितं तं रामेश्वराख्यं नियतं नमामि ॥ ७ ॥
याम्ये सदंगे नगरे‌உतिरम्ये विभूषितांगं विविधैश्च भोगैः ।
सद्भक्तिमुक्तिप्रदमीशमेकं श्रीनागनाथं शरणं प्रपद्ये ॥ ८ ॥
सानंदमानंदवने वसंतम् आनंदकंदं हतपापबृंदम् ।
वाराणसीनाथमनाथनाथं श्रीविश्वनाथं शरणं प्रपद्ये ॥ ९ ॥
सह्याद्रिशीर्षे विमले वसंतं गोदावरितीरपवित्रदेशे ।
यद्दर्शनात् पातकं पाशु नाशं प्रयाति तं त्र्यंबकमीशमीडे ॥ १० ॥
महाद्रिपार्श्वे च तटे रमंतं संपूज्यमानं सततं मुनींद्रैः ।
सुरासुरैर्यक्ष महोरगाढ्यैः केदारमीशं शिवमेकमीडे ॥ ११ ॥
इलापुरे रम्यविशालके‌உस्मिन् समुल्लसंतं च जगद्वरेण्यम् ।
वंदे महोदारतरस्वभावं घृष्णेश्वराख्यं शरणं प्रपद्ये ॥ १२ ॥
ज्योतिर्मयद्वादशलिंगकानां शिवात्मनां प्रोक्तमिदं क्रमेण ।
स्तोत्रं पठित्वा मनुजो‌உतिभक्त्या फलं तदालोक्य निजं भजेच्च ॥

తెలుగులో చదువుటకు http://jairamahanuman.blogspot.in/ సందర్శించండి



Saturday, October 13, 2012

संकटनाशनगणेश स्तोत्रम् SANKATANASAKA GANESH STOTRAM 0

संकटनाशनगणेश स्तोत्रम्


sankat nashak ganesh stotra by acharya mvs


తెలుగులో చదువుటకు http://jairamahanuman.blogspot.in/ సందర్శించండి

प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम् ।
भक्तावासं स्मरेन्नित्यमायुः कामार्थसिद्धये ।।1।।
प्रथमं वक्रतुडं च एकदन्तं द्वितीयकम् ।
तृतीयं कृष्णपिंगाक्षं गजवक्त्रं चतुर्थकम् ।।2।।
लम्बोदरं पंचमं च षष्ठ विकटमेव च ।
सप्तमं विघ्नराजेन्द्रं धूम्रवर्णं तथाष्टमम् ।।3।।
नवमं भालचन्द्रं च दशमं तु विनायकम् ।
एकादशं गणपतिं द्वादशं तु गजाननम् ।।4।।
द्वादशैतानि नामानि त्रिसन्ध्यं यः पठेन्नरः ।
न च विध्नभयं तस्य सर्वसिद्धिकरं परम् ।।5।।
विद्यार्थी लभते विद्यां धनार्थी लभते धनम् ।
पुत्रार्थी लभते पुत्रान्मोक्षार्थी लभते गतिम् ।।6।।
जपेग्दणपतिस्तोत्रं  षड् भिर्मासैः फ़लं लभेत् ।
संवत्सरेण सिद्धिं च लभते नात्र संशयः ।।7।।
अष्टभ्यो ब्राह्मणेभ्यश्च लिखित्वा यः समर्पयेत् ।
तस्य विद्या भवेत् सर्वा गणेशस्य प्रसादतः ।।8।।


Pranamya Sirasaa Devam Gowriputram Vinayakam
Bhaktavasam Smarenityamaayu Kamardha Siddye
Pradam Vakratundam Ch Eka Dantam Dwiteeyamkam
Truteeyam Krushnapigashakam Gajavakram Chadurdamkam
Labodharam Panchamam Ch Shastam Vikatamevacha
Sapatamam Phalachandram Cha Dasamantu Vinayakam
Ekadantam Ganapatim Dwadasatu Gajananam
Dwadasaitani Namani Trisandyam Ya Paternara
Nacha Vignabhayam Tasya Saravasiddikaram Prabho
Vidhyardhi Labhite Vidyam Dhanardhilabhithe Dhanam
Putradhi Labhite Putran Mookshardhilabhte Gatim
Japeth Ganapathistrotram Shadchirramsai Phalamlabhite
Savastarena Siddichna Labhite Naatra Samsayam
Astabhyo Brahamanbyascha Likitwayam Samarayet
Tasyavidya Bhavestarva Ganesasya Prasadatam

lalitha trishathi


Lalitha Trishati


Asya Sri Lalita Trishathi Stotra Maha Mantrasya Bhagavan Hayagreeva Rishi Anustup Chandah Srilalita Maha Tripura Sundhari Devata Aiym Bijam Souh Saktihi
Klim Kilakam Sri Lalita Maha Tripurasundari Prasadasiddhidvara Jape Viniyogaha
Dhyanam
Athi madhura chapa hastha aparimitha moda bana sowbhagyam
Aruna athisaya karuna abhinava kula sundharim vande
Sri Hayagriva Uvacha
Kakara Rupa Kalyani Kalyana Guna Shalini
Kalyana Shaila Nilaya Kamaniya Kalavathi
Kamalakshi Kalmashagni Karunamritha Sagara
Kadambha Kanana Vasa Kadamba Kusuma Priya
Kandharpa Vidhya Kandharpa Janakapanga Veekshana
Karpoora veedi Sorabhya Kallolitha Kakupthada
Kali Dosha Hara Kanja Lochana Kamra Vigraha
Karmadhi Sakshini Karayathree Karma Phala Pradha
Eakara Roopa Eaka Ksharya Eka Aneka Akshra Krithi
Ethath-Thathithya Nirdesya Ekananda Chidakrithi
Evamithyaagama Bodhya Eka Bhakthi Madarchida
Ekagra Chitha Nirdyatha Eshana Rahi Dathrudha
Ela Sugandhi Chikura Ena Kooda Vinasini
Eka Bhoga Eka Rasa Ekaiswarya Pradayini
Ekatha Pathra Samrajya Pradha Ekanda Poojitha
Edhamana Prabha Ejadeneka Jagadeeswari
Eka Veeradhi Samsevya Eka Prabhava Salinya
Eekara Rupa Esithri Epsithartha Pradayini
Eedrigithya Vi Nirdesya Eeswaratwa Vidhayini
Eesanadhi Brahma Mayi Eesithwadh Ashta Siddhidha
Eekshithri Eekshana Srushtanda Kotya Eeswara Vallabha
Eeditha Eeswarardhanga Sareera Eesaadhi Devatha
Eeswara Prerana Kari Eesa Thandava Sakshini
Eeswaroth Sanga Nilaya Eedhi Badhaa Vinasini
Eeha Virahitha Eesha Shakthi Eeshath Smithanana
Lakara Rupa Lalitha Lakshmi Vani Nishevitha
Laakhini Lalana Rupa Lasadh Dharadima Patala
Lalanthika Lasadh Bala Lalada Nayanarchidha
Lakshanojwala Divyangi Laksha Kodyanda Nayika
Lakshyartha Lakshanagamya Labdhakama Lathathanu
Lalamara Jadhalika Lambi Muktha Lathanchitha
Lambodhara Prasa Labhya Lajjadya Laya Varjidha
Hreemgara Rupa Hreemgara Nilaya Hreem Pada Priya
Hreem Kara Beejha Hreem Kara Manthra Hreem Kara Lakshana
Hreemkara Japa Supreetha Hreemathi Hreemvibhushana
Hreem Shila Hreem Padaradhya Hreem Garbha Hreem Padhabidha
Hreemkara Vachya Hreemkara Poojya Hreem Kara Peediga
Hreemkara Vedhya Hreemkara Chinthya Hreem Hreem Sareerini
Hakara Rupa Hala Drith Poojitha Harinekshana
Harapriya Hararadhya Haribrahmendra Vandhitha
Haya Roodaa Sevithangri Hayamedha Samarchidha
Haryaksha Vahana Hamsa Vahana Hatha Dhanava
Hathyadi Papa Samani Harid Aswadhi Sewitha
Hasthi Kumbhothunga Kucha Hasthi Krithi Priyangana
Haridhra Kumkuma Digdha Haryaswadhya Amara Archidha
Harikesa Sakhi Hadhi Vidhya Halaa Madhalasa
Sakara Roopa Sar Vagna Sarvesi Sarva Mangala
Sarva Karthri Sarva Bharthri Sarva Hanthri Sanathana
Sarva Navadhya Sarvanga Sundari Sarva Sakshini
Sarvathmika Sarva Sowkhya Dhatri Sarva Vimohini
Sarvadhara Sarva Gatha Sarva Avaguna Varjitha
Sarvaruna Sarva Maatha Sarva Bhooshana Bhooshitha
Kakara Artha Kala Hanthri Kameshi Kamithartha Da
Kama Sanjivini Kalya Kadina Sthana Mandala
Kara Bhoru Kala Nadha Mukhya Kacha Jitambudha
Kadakshyandhi Karuna Kapali Prana Nayiga
Karunya Vigraha Kantha Kanthi Dhootha Japavali
Kalalapa Kambhu Kanti Kara Nirjitha Pallava
Kalpa Valli Sama Bhuja Kasthuri Thilakanchitha
Hakarartha Hamsa Gathi Haataka Abharnojjwala
Haara Haari Kucha Bhoga Hakini Halya Varjitha
Harithpathi Samaradhya Hatahthkara Hathasura
Harsha Pradha Havirbhokthri Hardha Santhama Sapaha
Halleesa Lasya Santhushta Hamsa Manthrartha Rupini
Hanopadhana Nirmuktha Harshini Hari Sodhari
Haha Hoohoo Mukha Sthutya Hani Vriddhi Vivarjitha
Hayyangavina Hridhaya Harikoparunam Shuka
Lakarakhya Latha Poojya Laya Sthith Udbaveswari
Lasya Darshana Santhushta Labha Labha Vivarjitha
Langye Tharagna Lavanya Shalini Laghu Siddhita
Laksha Rasa Savarnabha Lakshmanagraja Poojitha
Labhyethara Labdha Bhakthi Sulabha Langalayudha
Lagna Chamara Hastha Sri Saradha Parivijitha
Lajjapada Samaradhya Lampata Lakuleshwari
Labdha Maana Labdha Rasa Labdha Sampath Samunnadhi
Hringarini Hrinkaradhi Hrim Madhya Hrim Shikhamani
Hrim Kara Kundagni Shikha Hrim Kara Sasi Chandrika
Hrimkara Bhaskara Ruchi Hrimkarambodha Chanchala
Hrimkara Kandham Kurika Hrimkaraiga Parayana
Hrim Kara Deergiga Hamsi Hrimkarodhyana Kekini
Hrimkararanya Harini Hrimkaravaala Vallari
Hrim Kara Panchara Sukhi Hrimkarangana Deepika
Hrimkara Kandhara Simhi Hrimkarambhoja Bringika
Hrimkara Sumano Maadhvi Hrimkara Tharu Manjari
Sakarakhya Samarasa Sakalagama Samsthitha
Sarva Vedantha Thatparya Bhoomi Sad Asada Asraya
Sakhala Satchidananda Saadhya Sadgathi Dhayini
Sanakathi Muni Dhyeya Sada Shiva Kudumbini
Sakaladhishtana Roopa Sathya Roopa Samaa Krithi
Sarva Prapancha Nirmathri Samanadhika Varjitha
Sarvothunga Sanga Hina Saguna Sakaleshtada
Kakarini Kavya Lola Kameshwara Manohara
Kameswara Prana Nadi Kamesoth Sanga Vasini
Kameshawara Alingathangi Kameshwara Sukha Pradha
Kameshwara Pranayini Kameshwara Vilasini
Kameshwara Thapa Siddhi Kameshwara Mana Priya
Kameshwara Prana Nadha Kameshwara Vimohini
Kameshwara Brahma Vidhya Kameshwara Graheswari
Kameshwara Ahladhakaree Kameshwara Maheswari
Kameshwari Kama Koti Nilaya Kamakshitharthada
Lakarini Labdha Roopa Labhdha Di Labhdha Vanchitha
Labhdha Papa Mano Dhoora Labhdha Ahankara Dhurghama
Labhdha Shakthi Labhdha Deha Labdha Iswarya Samunnathi
Labhdha Vriddhi Labhdha Leela Labhdha Yowana Shalini
Labhdahika Sarvanga Soundarya Labhdha Vibrama
Labhdha Raga Labhdha Pathi Labhdha Nanagama Sthithi
Labhdha Bhoga Labhdha Sukha Labhdha Harshabhi Pooritha
Hrimkara Murthi Hrim Kara Soudha Shringa Kaphodhiga
Hrim Kara Dughabdhi Sudha Hrimkara Kamalendhira
Hrimkara Mani Deeparchi Hrimkara Tharu Sharika
Hrimkara Petaka Mani Hrimkaradarsha Bimbhidha
Hrinkara Kosasilatha Hrimkara Sthana Narthaki
Hrimkara Shukthika Mukthamani Hrimkara Bodhitha
Hrimkaramaya Sowarna Stambha Vidhruma Puthrika
Hrimkara Vedhoupanishad Hrimkara Dwara Dakshina
Hrimkara Nandhanarama Nava Kalpaga Vallari
Hrimkara Himavath Ganga Hrimkararnava Kousthubha
Hrimkara Manthra Sarwaswa Hrimkarapara Sowkhyadha


తెలుగులో చదువుటకు http://jairamahanuman.blogspot.in/ సందర్శించండి

Sunday, October 7, 2012

lakshmi nrusimha karaavalamba stotram


                                        

Srimat payonidhi nikethana chakrapane,
Bhogeendra Bhoga mani rajitha punya moorthe,
Yogeesa saswatha saranya Bhabdhi potha,
Lakshmi Nrsimha Mama Dehi Karavalambam
Brahmendra, Rudra Arka kireeta koti,
Sangattithangri kamala mala kanthi kantha,
Lakshmi lasath kucha saroruha raja hamsa,
Lakshmi Nrsimha Mama Dehi Karavalambam
Samsara gora gahane charathe murare,
Marogra bheekara Mruga pravardhithasya,
Aarthasya mathsara nidha chain peedithasya,
Lakshmi Nrsimha Mama Dehi Karavalambam
Samsara koopam adhi ghora Magadha moolam,
Samprapya dukha satha sarpa samakulasya,
Dheenasya Deva krupana padamagadasya,
Lakshmi Nrsimha Mama Dehi Karavalambam
Samsara Sagara vishala karala kala,
Nakra graham grasana nigraha vigrahasya,
Vyagrasya raga rasanormini peedithasya,
Lakshmi Nrsimha Mama Dehi Karavalambam
Samasra Vrukshamagha bheeja manantha karma,
Sakha satham karana pathramananga pushpam,
Aroohasya dukha phalitham pathatho dayalo,
Lakshmi Nrsimha Mama Dehi Karavalambam
Samsara sarpa Ghana vakthra bhyogra theevra,
Damshtra karala visha daghdha vinashta murthe,
Naagari vahana sudhabhdhi nivasa soure,
Lakshmi Nrsimha Mama Dehi Karavalambam
Samsara dava dahanathura Bheekaroru,
Jwala valee birathi dhighdha nooruhasya,
Thwat pada padma sarasi saranagathasya,
Lakshmi Nrsimha Mama Dehi Karavalambam
Samsara Jala pathithasya Jagan nivasa,
Sarvendriyartha badisartha jashopamasya,
Proth Ganditha prachoora thaluka masthakasya,
Lakshmi Nrsimha Mama Dehi Karavalambam
Samsara bheekara kareeendra karabhigatha,
Nishpishta marmma vapusha sakalarthi nasa,
Prana prayana bhava bhhethi samakulasya,
Lakshmi Nrsimha Mama Dehi Karavalambam
Andhasya me viveka maha danasya,
Chorai prabho bhalibhi rindriya nama deyai,
Mohanda koopa kuhare vinipathathasya,
Lakshmi Nrsimha Mama Dehi Karavalambam
Baddhvaa gale yamabhataa bahutarjayantah,
Karshhanti yatra bhavapaashashatairyutam maam.
Ekaakinam paravasham chakitam dayaalo
Lakshmi Nrsimha Mama Dehi Karavalambam
Lakshmi pathe Kamala nabha suresa vishno,
Vaikunta Krishna Madhu soodhana pushkarksha,
Brahmanya kesava janardhana vasudeva,
Devesa dehi krupanasya karavalambam
Ekena chakramaparena karena shamkha-
Manyena sindhutanyaaamavalambya tishhthan,
Vaame karena varadaabhayapadmachihnam,
Lakshmi Nrsimha Mama Dehi Karavalambam
Samsaara saagara nimajjana muhyamaanam
diinam vilokaya vibho karunaanidhe maam,
prahlaada kheda parihaara paraavataara
Lakshmi Nrsimha Mama Dehi Karavalambam
Prahlaada naarada paraashara pundariika-
vyaasaadi bhaagavata pungavah rinnivaasa ,
Bhaktaanurakta paripaalana paarijaata,
Lakshmi Nrsimha Mama Dehi Karavalambam
Lakshhminrisimha charana abja madhuvratena
Stotram kritam shubhakaram bhuvi shankarena,
Ye tatpathanti manujaa haribhakti yuktaa-
Ste yaanti tatpada saroja makhandaruupam

తెలుగులో చదువుటకు http://jairamahanuman.blogspot.in/ సందర్శించండి

Friday, October 5, 2012

Daridrya Dahana Sthuthi

                                                  Daridrya Dahana Sthuthi
Daridrya Dahana Sthuthi  by acharya mvs
Visweswaraya narakarnava tharanaya,
Karnamruthaya Sasi shekara dharanaya,
Karpoorakanthi dhavalaya jada dharaya,
Daridrya Dukha dahanaya Nama Shivaya. 1

Gouri priyaya rajaneesa kala dharaya,
Kalanthakaya Bhujagadhipa kankanaya,
Gangadharaya Gaja raja Vimardhanaya,
Daridrya Dukha dahanaya Nama Shivaya. 2

Baktha priyaya bhava roga bhayapahaya,
Ugraya durgabhava sagara tharanaya,
Jyothirmayaya guna Nama nruthyakaya,
Daridrya Dukha dahanaya Nama Shivaya. 3

Charmambaraya sava basma vilepanaya,
Phalekshanaya mani kundala mandithaya,
Manjeera pasa yugalaya jada dharaya,
Daridrya Dukha dahanaya Nama Shivaya. 4

Panchananaya Phani raja vibhooshanaya,
Hemamsukaya bhuvana thraya mandithaya,
Ananda Bhumi varadaya Thamomayaya,
Daridrya Dukha dahanaya Nama Shivaya. 5

Gouri vilasabhuvanaya maheswaraya,
Panchananaya saranagatha kalpakaya,
Sarvaya sarvajagatam adhipaya thasmai,
Daridrya Dukha dahanaya Nama Shivaya. 6

Bhanupriyaya bhava sagara tharanaya,
Kalanthakaya kamalasana poojithaya,
Nethra thrayaya shubha lakshana lakshithaya,
Daridrya Dukha dahanaya Nama Shivaya. 7

Ramapriyaya Raghu nada Vara Pradhaya,
Nagapriyaya narakarnava tharanaya,
Punyesu punya barithaya surarchithaya,
Daridrya Dukha dahanaya Nama Shivaya. 8

Phalasruthi.
Vasishtena Krutham stotram,
Sarva sampathkaram param,
Trisandhyam ya padenithyam,
Sa hi swargamavapnyuth.